Original

हृता भार्या च मे तेन प्राणेभ्योऽपि गरीयसी ।सुहृदश्च मदीया ये संयता बन्धनेषु ते ॥ ३२ ॥

Segmented

हृता भार्या च मे तेन प्राणेभ्यो ऽपि गरीयसी सुहृदः च मदीया ये संयता बन्धनेषु ते

Analysis

Word Lemma Parse
हृता हृ pos=va,g=f,c=1,n=s,f=part
भार्या भार्या pos=n,g=f,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
तेन तद् pos=n,g=m,c=3,n=s
प्राणेभ्यो प्राण pos=n,g=m,c=5,n=p
ऽपि अपि pos=i
गरीयसी गरीयस् pos=a,g=f,c=1,n=s
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
pos=i
मदीया मदीय pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
संयता संयम् pos=va,g=m,c=1,n=p,f=part
बन्धनेषु बन्धन pos=n,g=n,c=7,n=p
ते तद् pos=n,g=m,c=1,n=p