Original

संनिगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे ।विनिःश्वस्य च तेजस्वी राघवं पुनरब्रवीत् ॥ ३० ॥

Segmented

संनिगृह्य तु तम् बाष्पम् प्रमृज्य नयने शुभे विनिःश्वस्य च तेजस्वी राघवम् पुनः अब्रवीत्

Analysis

Word Lemma Parse
संनिगृह्य संनिग्रह् pos=vi
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
बाष्पम् बाष्प pos=n,g=m,c=2,n=s
प्रमृज्य प्रमृज् pos=vi
नयने नयन pos=n,g=n,c=2,n=d
शुभे शुभ pos=a,g=n,c=2,n=d
विनिःश्वस्य विनिःश्वस् pos=vi
pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan