Original

शक्यं खलु भवेद्राम सहायेन त्वयानघ ।सुरराज्यमपि प्राप्तुं स्वराज्यं किं पुनः प्रभो ॥ ३ ॥

Segmented

शक्यम् खलु भवेद् राम सहायेन त्वया अनघ सुर-राज्यम् अपि प्राप्तुम् स्व-राज्यम् किम् पुनः प्रभो

Analysis

Word Lemma Parse
शक्यम् शक्य pos=a,g=n,c=1,n=s
खलु खलु pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
राम राम pos=n,g=m,c=8,n=s
सहायेन सहाय pos=n,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
सुर सुर pos=n,comp=y
राज्यम् राज्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
प्राप्तुम् प्राप् pos=vi
स्व स्व pos=a,comp=y
राज्यम् राज्य pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s