Original

बाष्पवेगं तु सहसा नदीवेगमिवागतम् ।धारयामास धैर्येण सुग्रीवो रामसंनिधौ ॥ २९ ॥

Segmented

बाष्प-वेगम् तु सहसा नदी-वेगम् इव आगतम् धारयामास धैर्येण सुग्रीवो राम-संनिधौ

Analysis

Word Lemma Parse
बाष्प बाष्प pos=n,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
तु तु pos=i
सहसा सहस् pos=n,g=n,c=3,n=s
नदी नदी pos=n,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
इव इव pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
धारयामास धारय् pos=v,p=3,n=s,l=lit
धैर्येण धैर्य pos=n,g=n,c=3,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
राम राम pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s