Original

एतावदुक्त्वा वचनं बाष्पदूषितलोचनः ।बाष्पोपहतया वाचा नोच्चैः शक्नोति भाषितुम् ॥ २८ ॥

Segmented

एतावद् उक्त्वा वचनम् बाष्प-दूषित-लोचनः बाष्प-उपहतया वाचा न उच्चैस् शक्नोति भाषितुम्

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
बाष्प बाष्प pos=n,comp=y
दूषित दूषय् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
बाष्प बाष्प pos=n,comp=y
उपहतया उपहन् pos=va,g=f,c=3,n=s,f=part
वाचा वाच् pos=n,g=f,c=3,n=s
pos=i
उच्चैस् उच्चैस् pos=i
शक्नोति शक् pos=v,p=3,n=s,l=lat
भाषितुम् भाष् pos=vi