Original

रामशोकाभिभूतोऽहं शोकार्तानां भवान्गतिः ।वयस्य इति कृत्वा हि त्वय्यहं परिदेवये ॥ २५ ॥

Segmented

राम शोक-अभिभूतः ऽहम् शोक-आर्तानाम् भवान् गतिः वयस्य इति कृत्वा हि त्वय्य् अहम् परिदेवये

Analysis

Word Lemma Parse
राम राम pos=n,g=m,c=8,n=s
शोक शोक pos=n,comp=y
अभिभूतः अभिभू pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
शोक शोक pos=n,comp=y
आर्तानाम् आर्त pos=a,g=m,c=6,n=p
भवान् भवत् pos=a,g=m,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
वयस्य वयस्य pos=n,g=m,c=1,n=s
इति इति pos=i
कृत्वा कृ pos=vi
हि हि pos=i
त्वय्य् त्वद् pos=n,g=,c=7,n=s
अहम् मद् pos=n,g=,c=1,n=s
परिदेवये परिदेवय् pos=v,p=1,n=s,l=lat