Original

राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः ।प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥ २४ ॥

Segmented

राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः प्रहर्षम् अतुलम् लेभे साधु साध्व् इति च अब्रवीत्

Analysis

Word Lemma Parse
राघवस्य राघव pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
वाहिनीपतिः वाहिनीपति pos=n,g=m,c=1,n=s
प्रहर्षम् प्रहर्ष pos=n,g=m,c=2,n=s
अतुलम् अतुल pos=a,g=m,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
साधु साधु pos=a,g=n,c=1,n=s
साध्व् साधु pos=a,g=n,c=1,n=s
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan