Original

भ्रातृसंज्ञममित्रं ते वालिनं कृतकिल्बिषम् ।शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम् ॥ २३ ॥

Segmented

भ्रातृ-संज्ञम् अमित्रम् ते वालिनम् कृत-किल्बिषम् शरैः विनिहतम् पश्य विकीर्णम् इव पर्वतम्

Analysis

Word Lemma Parse
भ्रातृ भ्रातृ pos=n,comp=y
संज्ञम् संज्ञा pos=n,g=m,c=2,n=s
अमित्रम् अमित्र pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
वालिनम् वालिन् pos=n,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
किल्बिषम् किल्बिष pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
विनिहतम् विनिहन् pos=va,g=m,c=2,n=s,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
विकीर्णम् विकृ pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s