Original

कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसंनिभाः ।सुपर्वाणः सुतीक्ष्णाग्रा सरोषा भुजगा इव ॥ २२ ॥

Segmented

कङ्क-पत्त्र-प्रतिच्छन्नाः महा-इन्द्र-अशनि-संनिभाः सु पर्वन् सु तीक्ष्ण-अग्राः स रोषाः भुजगा इव

Analysis

Word Lemma Parse
कङ्क कङ्क pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
प्रतिच्छन्नाः प्रतिच्छद् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
संनिभाः संनिभ pos=a,g=m,c=1,n=p
सु सु pos=i
पर्वन् पर्वन् pos=n,g=m,c=1,n=p
सु सु pos=i
तीक्ष्ण तीक्ष्ण pos=a,comp=y
अग्राः अग्र pos=n,g=m,c=1,n=p
pos=i
रोषाः रोष pos=n,g=m,c=1,n=p
भुजगा भुजग pos=n,g=m,c=1,n=p
इव इव pos=i