Original

इमे हि मे महावेगाः पत्रिणस्तिग्मतेजसः ।कार्तिकेयवनोद्भूताः शरा हेमविभूषिताः ॥ २१ ॥

Segmented

इमे हि मे महा-वेगासः पत्त्रिणस् तिग्म-तेजसः कार्त्तिकेय-वन-उद्भूताः शरा हेम-विभूषिताः

Analysis

Word Lemma Parse
इमे इदम् pos=n,g=m,c=1,n=p
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
वेगासः वेग pos=n,g=m,c=1,n=p
पत्त्रिणस् पत्त्रिन् pos=n,g=m,c=1,n=p
तिग्म तिग्म pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=1,n=p
कार्त्तिकेय कार्त्तिकेय pos=n,comp=y
वन वन pos=n,comp=y
उद्भूताः उद्भू pos=va,g=m,c=1,n=p,f=part
शरा शर pos=n,g=m,c=1,n=p
हेम हेमन् pos=n,comp=y
विभूषिताः विभूषय् pos=va,g=m,c=1,n=p,f=part