Original

उपकारफलं मित्रमपकारोऽरिलक्षणम् ।अद्यैव तं हनिष्यामि तव भार्यापहारिणम् ॥ २० ॥

Segmented

उपकार-फलम् मित्रम् अपकारो अरि-लक्षणम् अद्य एव तम् हनिष्यामि तव भार्या अपहारिनम्

Analysis

Word Lemma Parse
उपकार उपकार pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
अपकारो अपकार pos=n,g=m,c=1,n=s
अरि अरि pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
तव त्वद् pos=n,g=,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
अपहारिनम् अपहारिन् pos=a,g=m,c=2,n=s