Original

सर्वथाहमनुग्राह्यो देवतानामसंशयः ।उपपन्नगुणोपेतः सखा यस्य भवान्मम ॥ २ ॥

Segmented

सर्वथा अहम् अनुग्राह्यो देवतानाम् असंशयः उपपद्-गुण-उपेतः सखा यस्य भवान् मम

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
अनुग्राह्यो अनुग्रह् pos=va,g=m,c=1,n=s,f=krtya
देवतानाम् देवता pos=n,g=f,c=6,n=p
असंशयः असंशय pos=n,g=m,c=1,n=s
उपपद् उपपद् pos=va,comp=y,f=part
गुण गुण pos=n,comp=y
उपेतः उपेत pos=a,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s