Original

एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः ।प्रत्युवाच स काकुत्स्थः सुग्रीवं प्रहसन्निव ॥ १९ ॥

Segmented

एवम् उक्तस् तु तेजस्वी धर्म-ज्ञः धर्म-वत्सलः प्रत्युवाच स काकुत्स्थः सुग्रीवम् प्रहसन्न् इव

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i