Original

वालिनो मे भयार्तस्य सर्वलोकाभयंकर ।ममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि ॥ १८ ॥

Segmented

वालिनो मे भय-आर्तस्य सर्व-लोकाः भयंकरैः मे अपि त्वम् अनाथस्य प्रसादम् कर्तुम् अर्हसि

Analysis

Word Lemma Parse
वालिनो वालिन् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
भय भय pos=n,comp=y
आर्तस्य आर्त pos=a,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
लोकाः लोक pos=n,g=m,c=1,n=p
भयंकरैः भयंकर pos=a,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अनाथस्य अनाथ pos=a,g=m,c=6,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat