Original

सोऽहं त्रस्तो भये मग्नो वसाम्युद्भ्रान्तचेतनः ।वालिना निकृतो भ्रात्रा कृतवैरश्च राघव ॥ १७ ॥

Segmented

सो ऽहम् त्रस्तो भये मग्नो वसाम्य् उद्भ्रान्त-चेतनः वालिना निकृतो भ्रात्रा कृत-वैरः च राघव

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
त्रस्तो त्रस् pos=va,g=m,c=1,n=s,f=part
भये भय pos=n,g=n,c=7,n=s
मग्नो मज्ज् pos=va,g=m,c=1,n=s,f=part
वसाम्य् वस् pos=v,p=1,n=s,l=lat
उद्भ्रान्त उद्भ्रम् pos=va,comp=y,f=part
चेतनः चेतना pos=n,g=m,c=1,n=s
वालिना वालिन् pos=n,g=m,c=3,n=s
निकृतो निकृ pos=va,g=m,c=1,n=s,f=part
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
कृत कृ pos=va,comp=y,f=part
वैरः वैर pos=n,g=m,c=1,n=s
pos=i
राघव राघव pos=n,g=m,c=8,n=s