Original

अहं विनिकृतो भ्रात्रा चराम्येष भयार्दितः ।ऋश्यमूकं गिरिवरं हृतभार्यः सुदुःखितः ॥ १६ ॥

Segmented

अहम् विनिकृतो भ्रात्रा चराम्य् एष भय-अर्दितः ऋश्यमूकम् गिरि-वरम् हृत-भार्यः सु दुःखितः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
विनिकृतो विनिकृ pos=va,g=m,c=1,n=s,f=part
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
चराम्य् चर् pos=v,p=1,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
भय भय pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
ऋश्यमूकम् ऋश्यमूक pos=n,g=m,c=2,n=s
गिरि गिरि pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
हृत हृ pos=va,comp=y,f=part
भार्यः भार्या pos=n,g=m,c=1,n=s
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s