Original

ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा ।उवाच प्रणयाद्रामं हर्षव्याकुलिताक्षरम् ॥ १५ ॥

Segmented

ततः प्रहृष्टः सुग्रीवः श्लक्ष्णम् मधुरया गिरा उवाच प्रणयाद् रामम् हर्ष-व्याकुलित-अक्षरम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
श्लक्ष्णम् श्लक्ष्ण pos=a,g=n,c=2,n=s
मधुरया मधुर pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रणयाद् प्रणय pos=n,g=m,c=5,n=s
रामम् राम pos=n,g=m,c=2,n=s
हर्ष हर्ष pos=n,comp=y
व्याकुलित व्याकुलित pos=a,comp=y
अक्षरम् अक्षर pos=n,g=n,c=2,n=s