Original

तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम् ।सालशाखां समुत्पाट्य विनीतमुपवेशयत् ॥ १४ ॥

Segmented

ताव् आसीनौ ततो दृष्ट्वा हनूमान् अपि लक्ष्मणम् साल-शाखाम् समुत्पाट्य विनीतम् उपवेशयत्

Analysis

Word Lemma Parse
ताव् तद् pos=n,g=m,c=2,n=d
आसीनौ आस् pos=va,g=m,c=2,n=d,f=part
ततो ततस् pos=i
दृष्ट्वा दृश् pos=vi
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
अपि अपि pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
साल साल pos=n,comp=y
शाखाम् शाखा pos=n,g=f,c=2,n=s
समुत्पाट्य समुत्पाटय् pos=vi
विनीतम् विनी pos=va,g=m,c=2,n=s,f=part
उपवेशयत् उपवेशय् pos=v,p=3,n=s,l=lan