Original

तस्यैकां पर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम् ।सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः ॥ १३ ॥

Segmented

तस्य एकाम् पर्ण-बहुलाम् भङ्क्त्वा शाखाम् सु पुष्पिताम् सालस्य आस्तीर्य सुग्रीवो निषसाद स राघवः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एकाम् एक pos=n,g=f,c=2,n=s
पर्ण पर्ण pos=n,comp=y
बहुलाम् बहुल pos=a,g=f,c=2,n=s
भङ्क्त्वा भञ्ज् pos=vi
शाखाम् शाखा pos=n,g=f,c=2,n=s
सु सु pos=i
पुष्पिताम् पुष्पित pos=a,g=f,c=2,n=s
सालस्य साल pos=n,g=m,c=6,n=s
आस्तीर्य आस्तृ pos=vi
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
निषसाद निषद् pos=v,p=3,n=s,l=lit
pos=i
राघवः राघव pos=n,g=m,c=1,n=s