Original

स ददर्श ततः सालमविदूरे हरीश्वरः ।सुपुष्पमीषत्पत्राढ्यं भ्रमरैरुपशोभितम् ॥ १२ ॥

Segmented

स ददर्श ततः सालम् अविदूरे हरि-ईश्वरः सुपुष्पम् ईषत् पत्त्र-आढ्यम् भ्रमरैः उपशोभितम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सालम् साल pos=n,g=m,c=2,n=s
अविदूरे अविदूर pos=n,g=n,c=7,n=s
हरि हरि pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
सुपुष्पम् सुपुष्प pos=a,g=m,c=2,n=s
ईषत् ईषत् pos=i
पत्त्र पत्त्र pos=n,comp=y
आढ्यम् आढ्य pos=a,g=m,c=2,n=s
भ्रमरैः भ्रमर pos=n,g=m,c=3,n=p
उपशोभितम् उपशोभय् pos=va,g=m,c=2,n=s,f=part