Original

ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम् ।सुग्रीवः सर्वतश्चक्षुर्वने लोलमपातयत् ॥ ११ ॥

Segmented

ततो रामम् स्थितम् दृष्ट्वा लक्ष्मणम् च महा-बलम् सुग्रीवः सर्वतः चक्षुः वने लोलम् अपातयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रामम् राम pos=n,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
सर्वतः सर्वतस् pos=i
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
लोलम् लोल pos=a,g=n,c=2,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan