Original

तत्तथेत्यब्रवीद्रामः सुग्रीवं प्रियवादिनम् ।लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः ॥ १० ॥

Segmented

तत् तथा इति अब्रवीद् रामः सुग्रीवम् प्रिय-वादिनम् लक्ष्मणस्य अग्रतस् लक्ष्म्या वासवस्य इव धीमतः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
इति इति pos=i
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
रामः राम pos=n,g=m,c=1,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
प्रिय प्रिय pos=a,comp=y
वादिनम् वादिन् pos=a,g=m,c=2,n=s
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
अग्रतस् अग्रतस् pos=i
लक्ष्म्या लक्ष्मी pos=n,g=f,c=6,n=s
वासवस्य वासव pos=n,g=m,c=6,n=s
इव इव pos=i
धीमतः धीमत् pos=a,g=m,c=6,n=s