Original

परितुष्टस्तु सुग्रीवस्तेन वाक्येन वानरः ।लक्ष्मणस्याग्रजं राममिदं वचनमब्रवीत् ॥ १ ॥

Segmented

परितुष्टस् तु सुग्रीवस् तेन वाक्येन वानरः लक्ष्मणस्य अग्रजम् रामम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
परितुष्टस् परितुष् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
सुग्रीवस् सुग्रीव pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
वाक्येन वाक्य pos=n,g=n,c=3,n=s
वानरः वानर pos=n,g=m,c=1,n=s
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
अग्रजम् अग्रज pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan