Original

नाहं तामनुशोचामि प्राकृतो वानरोऽपि सन् ।महात्मा च विनीतश्चा किं पुनर्धृतिमान्भवान् ॥ ७ ॥

Segmented

न अहम् ताम् अनुशोचामि प्राकृतो वानरो ऽपि सन्

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अनुशोचामि अनुशुच् pos=v,p=1,n=s,l=lat
प्राकृतो प्राकृत pos=a,g=m,c=1,n=s
वानरो वानर pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
सन् अस् pos=va,g=m,c=1,n=s,f=part