Original

महानुभावस्य वचो निशम्य हरिर्नराणामृषभस्य तस्य ।कृतं स मेने हरिवीर मुख्यस्तदा स्वकार्यं हृदयेन विद्वान् ॥ २३ ॥

Segmented

महा-अनुभावस्य वचो निशम्य हरिः नराणाम् ऋषभस्य तस्य कृतम् स मेने हरि-वीर-मुख्यः तदा स्व-कार्यम् हृदयेन विद्वान्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
अनुभावस्य अनुभाव pos=n,g=m,c=6,n=s
वचो वचस् pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi
हरिः हरि pos=n,g=m,c=1,n=s
नराणाम् नर pos=n,g=m,c=6,n=p
ऋषभस्य ऋषभ pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मेने मन् pos=v,p=3,n=s,l=lit
हरि हरि pos=n,comp=y
वीर वीर pos=n,comp=y
मुख्यः मुख्य pos=a,g=m,c=1,n=s
तदा तदा pos=i
स्व स्व pos=a,comp=y
कार्यम् कार्य pos=n,g=n,c=2,n=s
हृदयेन हृदय pos=n,g=n,c=3,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s