Original

ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह ।राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः ॥ २२ ॥

Segmented

ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह राघवस्य वचः श्रुत्वा प्रतिज्ञातम् विशेषतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
वानरैः वानर pos=n,g=m,c=3,n=p
सचिवैः सचिव pos=n,g=m,c=3,n=p
सह सह pos=i
राघवस्य राघव pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रतिज्ञातम् प्रतिज्ञा pos=va,g=n,c=2,n=s,f=part
विशेषतः विशेषतः pos=i