Original

अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ।एतत्ते प्रतिजानामि सत्येनैव शपामि ते ॥ २१ ॥

Segmented

अनृतम् न उक्त-पूर्वम् मे न च वक्ष्ये कदाचन एतत् ते प्रतिजानामि सत्येन एव शपामि ते

Analysis

Word Lemma Parse
अनृतम् अनृत pos=n,g=n,c=1,n=s
pos=i
उक्त वच् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
pos=i
वक्ष्ये वच् pos=v,p=1,n=s,l=lrt
कदाचन कदाचन pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रतिजानामि प्रतिज्ञा pos=v,p=1,n=s,l=lat
सत्येन सत्य pos=n,g=n,c=3,n=s
एव एव pos=i
शपामि शप् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s