Original

मया च यदिदं वाक्यमभिमानात्समीरितम् ।तत्त्वया हरिशार्दूल तत्त्वमित्युपधार्यताम् ॥ २० ॥

Segmented

मया च यद् इदम् वाक्यम् अभिमानात् समीरितम् तत् त्वया हरि-शार्दूल तत्त्वम् इत्य् उपधार्यताम्

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
pos=i
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
अभिमानात् अभिमान pos=n,g=m,c=5,n=s
समीरितम् समीरय् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
हरि हरि pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=1,n=s
इत्य् इति pos=i
उपधार्यताम् उपधारय् pos=v,p=3,n=s,l=lot