Original

न जाने निलयं तस्य सर्वथा पापरक्षसः ।सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा कुलम् ॥ २ ॥

Segmented

न जाने निलयम् तस्य सर्वथा पाप-रक्षसः सामर्थ्यम् विक्रमम् वा अपि दौष्कुलेयस्य वा कुलम्

Analysis

Word Lemma Parse
pos=i
जाने ज्ञा pos=v,p=1,n=s,l=lat
निलयम् निलय pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=n,c=6,n=s
सर्वथा सर्वथा pos=i
पाप पाप pos=a,comp=y
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
सामर्थ्यम् सामर्थ्य pos=n,g=n,c=2,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
वा वा pos=i
अपि अपि pos=i
दौष्कुलेयस्य दौष्कुलेय pos=a,g=m,c=6,n=s
वा वा pos=i
कुलम् कुल pos=n,g=n,c=2,n=s