Original

किं तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे ।राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः ॥ १८ ॥

Segmented

किम् तु यत्नस् त्वया कार्यो मैथिल्याः परिमार्गणे राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
तु तु pos=i
यत्नस् यत्न pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
मैथिल्याः मैथिली pos=n,g=f,c=6,n=s
परिमार्गणे परिमार्गण pos=n,g=n,c=7,n=s
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s
pos=i
रौद्रस्य रौद्र pos=a,g=m,c=6,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s