Original

एष च प्रकृतिष्ठोऽहमनुनीतस्त्वया सखे ।दुर्लभो हीदृशो बन्धुरस्मिन्काले विशेषतः ॥ १७ ॥

Segmented

एष च प्रकृतिष्ठो ऽहम् अनुनीतस् त्वया सखे दुर्लभो हि ईदृशः बन्धुः अस्मिन् काले विशेषतः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
pos=i
प्रकृतिष्ठो प्रकृतिष्ठ pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अनुनीतस् अनुनी pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
सखे सखि pos=n,g=,c=8,n=s
दुर्लभो दुर्लभ pos=a,g=m,c=1,n=s
हि हि pos=i
ईदृशः ईदृश pos=a,g=m,c=1,n=s
बन्धुः बन्धु pos=n,g=m,c=1,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
विशेषतः विशेषतः pos=i