Original

कर्तव्यं यद्वयस्येन स्निग्धेन च हितेन च ।अनुरूपं च युक्तं च कृतं सुग्रीव तत्त्वया ॥ १६ ॥

Segmented

कर्तव्यम् यद् वयस्येन स्निग्धेन च हितेन च अनुरूपम् च युक्तम् च कृतम् सुग्रीव तत् त्वया

Analysis

Word Lemma Parse
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
यद् यद् pos=n,g=n,c=1,n=s
वयस्येन वयस्य pos=n,g=m,c=3,n=s
स्निग्धेन स्निग्ध pos=a,g=m,c=3,n=s
pos=i
हितेन हित pos=a,g=m,c=3,n=s
pos=i
अनुरूपम् अनुरूप pos=a,g=n,c=1,n=s
pos=i
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
सुग्रीव सुग्रीव pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s