Original

प्रकृतिष्ठस्तु काकुत्स्थः सुग्रीववचनात्प्रभुः ।संपरिष्वज्य सुग्रीवमिदं वचनमब्रवीत् ॥ १५ ॥

Segmented

प्रकृतिष्ठस् तु काकुत्स्थः सुग्रीव-वचनात् प्रभुः सम्परिष्वज्य सुग्रीवम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
प्रकृतिष्ठस् प्रकृतिष्ठ pos=a,g=m,c=1,n=s
तु तु pos=i
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
सुग्रीव सुग्रीव pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
सम्परिष्वज्य सम्परिष्वज् pos=vi
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan