Original

मधुरं सान्त्वितस्तेन सुग्रीवेण स राघवः ।मुखमश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत् ॥ १४ ॥

Segmented

मधुरम् सान्त्वितस् तेन सुग्रीवेण स राघवः मुखम् अश्रु-परिक्लिन्नम् वस्त्र-अन्तेन प्रमार्जयत्

Analysis

Word Lemma Parse
मधुरम् मधुर pos=a,g=n,c=2,n=s
सान्त्वितस् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s
मुखम् मुख pos=n,g=n,c=2,n=s
अश्रु अश्रु pos=n,comp=y
परिक्लिन्नम् परिक्लिद् pos=va,g=n,c=2,n=s,f=part
वस्त्र वस्त्र pos=n,comp=y
अन्तेन अन्त pos=n,g=m,c=3,n=s
प्रमार्जयत् प्रमार्जय् pos=v,p=3,n=s,l=lan