Original

हितं वयस्य भावेन ब्रूहि नोपदिशामि ते ।वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि ॥ १३ ॥

Segmented

हितम् वयस्य-भावेन ब्रूहि न उपदिशामि ते वयस्यताम् पूजयन् मे न त्वम् शोचितुम् अर्हसि

Analysis

Word Lemma Parse
हितम् हित pos=n,g=n,c=2,n=s
वयस्य वयस्य pos=n,comp=y
भावेन भाव pos=n,g=m,c=3,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
pos=i
उपदिशामि उपदिश् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
वयस्यताम् वयस्यता pos=n,g=f,c=2,n=s
पूजयन् पूजय् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
शोचितुम् शुच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat