Original

ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम् ।तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि ॥ १२ ॥

Segmented

ये शोकम् अनुवर्तन्ते न तेषाम् विद्यते सुखम् तेजः च क्षीयते तेषाम् न त्वम् शोचितुम् अर्हसि

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
शोकम् शोक pos=n,g=m,c=2,n=s
अनुवर्तन्ते अनुवृत् pos=v,p=3,n=p,l=lat
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
विद्यते विद् pos=v,p=3,n=s,l=lat
सुखम् सुख pos=n,g=n,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
pos=i
क्षीयते क्षि pos=v,p=3,n=s,l=lat
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
शोचितुम् शुच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat