Original

एषोऽञ्जलिर्मया बद्धः प्रणयात्त्वां प्रसादये ।पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि ॥ ११ ॥

Segmented

एषो ऽञ्जलिः मया बद्धः प्रणयात् त्वाम् प्रसादये पौरुषम् श्रय शोकस्य न अन्तरम् दातुम् अर्हसि

Analysis

Word Lemma Parse
एषो एतद् pos=n,g=m,c=1,n=s
ऽञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
बद्धः बन्ध् pos=va,g=m,c=1,n=s,f=part
प्रणयात् प्रणय pos=n,g=m,c=5,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रसादये प्रसादय् pos=v,p=1,n=s,l=lat
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
श्रय श्रि pos=v,p=2,n=s,l=lot
शोकस्य शोक pos=n,g=m,c=6,n=s
pos=i
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
दातुम् दा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat