Original

बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते ।स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले ॥ १० ॥

Segmented

बालिशस् तु नरो नित्यम् वैक्लव्यम् यो ऽनुवर्तते स मज्जत्य् अवशः शोके भार-आक्रान्ता इव नौः जले

Analysis

Word Lemma Parse
बालिशस् बालिश pos=a,g=m,c=1,n=s
तु तु pos=i
नरो नर pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
वैक्लव्यम् वैक्लव्य pos=n,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
मज्जत्य् मज्ज् pos=v,p=3,n=s,l=lat
अवशः अवश pos=a,g=m,c=1,n=s
शोके शोक pos=n,g=m,c=7,n=s
भार भार pos=n,comp=y
आक्रान्ता आक्रम् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
नौः नौ pos=n,g=,c=1,n=s
जले जल pos=n,g=n,c=7,n=s