Original

एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः ।अब्रवीत्प्राञ्जलिर्वाक्यं सबाष्पं बाष्पगद्गदः ॥ १ ॥

Segmented

एवम् उक्तस् तु सुग्रीवो रामेण आर्तेन वानरः अब्रवीत् प्राञ्जलिः वाक्यम् स बाष्पम् बाष्प-गद्गदः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
रामेण राम pos=n,g=m,c=3,n=s
आर्तेन आर्त pos=a,g=m,c=3,n=s
वानरः वानर pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
बाष्पम् बाष्प pos=n,g=n,c=2,n=s
बाष्प बाष्प pos=n,comp=y
गद्गदः गद्गद pos=a,g=m,c=1,n=s