Original

बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे ।समाप्लावयितुं लोकं सपर्वतनदीह्रदम् ॥ ९ ॥

Segmented

बाहु-वेग-प्रणुन्नेन सागरेण अहम् उत्सहे समाप्लावयितुम् लोकम् स पर्वत-नदी-ह्रदम्

Analysis

Word Lemma Parse
बाहु बाहु pos=n,comp=y
वेग वेग pos=n,comp=y
प्रणुन्नेन प्रणुद् pos=va,g=m,c=3,n=s,f=part
सागरेण सागर pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
समाप्लावयितुम् समाप्लावय् pos=vi
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
पर्वत पर्वत pos=n,comp=y
नदी नदी pos=n,comp=y
ह्रदम् ह्रद pos=n,g=m,c=2,n=s