Original

उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम् ।मेरुं गिरिमसंगेन परिगन्तुं सहस्रशः ॥ ८ ॥

Segmented

उत्सहेयम् हि विस्तीर्णम् आलिखन्तम् इव अम्बरम् मेरुम् गिरिम् असङ्गेन परिगन्तुम् सहस्रशः

Analysis

Word Lemma Parse
उत्सहेयम् उत्सह् pos=v,p=1,n=s,l=vidhilin
हि हि pos=i
विस्तीर्णम् विस्तृ pos=va,g=m,c=2,n=s,f=part
आलिखन्तम् आलिख् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अम्बरम् अम्बर pos=n,g=n,c=2,n=s
मेरुम् मेरु pos=n,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
असङ्गेन असङ्ग pos=n,g=m,c=3,n=s
परिगन्तुम् परिगम् pos=vi
सहस्रशः सहस्रशस् pos=i