Original

तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः ।मारुतस्यौरसः पुत्रः प्लवने नास्ति मे समः ॥ ७ ॥

Segmented

तस्य अहम् शीघ्र-वेगस्य शीघ्र-गस्य महात्मनः मारुतस्य औरसः पुत्रः प्लवने न अस्ति मे समः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
शीघ्र शीघ्र pos=a,comp=y
वेगस्य वेग pos=n,g=m,c=6,n=s
शीघ्र शीघ्र pos=a,comp=y
गस्य pos=a,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
मारुतस्य मारुत pos=n,g=m,c=6,n=s
औरसः औरस pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्लवने प्लवन pos=n,g=n,c=7,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
समः सम pos=n,g=m,c=1,n=s