Original

अरुजन्पर्वताग्राणि हुताशनसखोऽनिलः ।बलवानप्रमेयश्च वायुराकाशगोचरः ॥ ६ ॥

Segmented

अरुजन् पर्वत-अग्राणि हुताशन-सखः ऽनिलः बलवान् अप्रमेयः च वायुः आकाश-गोचरः

Analysis

Word Lemma Parse
अरुजन् अरुजत् pos=a,g=m,c=1,n=s
पर्वत पर्वत pos=n,comp=y
अग्राणि अग्र pos=n,g=n,c=2,n=p
हुताशन हुताशन pos=n,comp=y
सखः सख pos=n,g=m,c=1,n=s
ऽनिलः अनिल pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
अप्रमेयः अप्रमेय pos=a,g=m,c=1,n=s
pos=i
वायुः वायु pos=n,g=m,c=1,n=s
आकाश आकाश pos=n,comp=y
गोचरः गोचर pos=a,g=m,c=1,n=s