Original

हरीणामुत्थितो मध्यात्संप्रहृष्टतनूरुहः ।अभिवाद्य हरीन्वृद्धान्हनुमानिदमब्रवीत् ॥ ५ ॥

Segmented

हरीणाम् उत्थितो मध्यात् सम्प्रहृः-तनूरुहः अभिवाद्य हरीन् वृद्धान् हनुमान् इदम् अब्रवीत्

Analysis

Word Lemma Parse
हरीणाम् हरि pos=n,g=m,c=6,n=p
उत्थितो उत्था pos=va,g=m,c=1,n=s,f=part
मध्यात् मध्य pos=n,g=n,c=5,n=s
सम्प्रहृः सम्प्रहृष् pos=va,comp=y,f=part
तनूरुहः तनूरुह pos=n,g=m,c=1,n=s
अभिवाद्य अभिवादय् pos=vi
हरीन् हरि pos=n,g=m,c=2,n=p
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan