Original

स वेगवान्वेगसमाहितात्मा हरिप्रवीरः परवीरहन्ता ।मनः समाधाय महानुभावो जगाम लङ्कां मनसा मनस्वी ॥ ४४ ॥

Segmented

स वेगवान् वेग-समाहित-आत्मा हरि-प्रवीरः पर-वीर हन्ता मनः समाधाय महा-अनुभावः जगाम लङ्काम् मनसा मनस्वी

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वेगवान् वेगवत् pos=a,g=m,c=1,n=s
वेग वेग pos=n,comp=y
समाहित समाधा pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
हरि हरि pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,g=m,c=8,n=s
हन्ता हन्तृ pos=a,g=m,c=1,n=s
मनः मनस् pos=n,g=n,c=2,n=s
समाधाय समाधा pos=vi
महा महत् pos=a,comp=y
अनुभावः अनुभाव pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
मनस्वी मनस्विन् pos=a,g=m,c=1,n=s