Original

ऋषिभिस्त्रास संभ्रान्तैस्त्यज्यमानः शिलोच्चयः ।सीदन्महति कान्तारे सार्थहीन इवाध्वगः ॥ ४३ ॥

Segmented

ऋषिभिः त्रास-संभ्रान्तैः त्यज् शिलोच्चयः सीदन् महति कान्तारे सार्थ-हीनः इव अध्वगः

Analysis

Word Lemma Parse
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
त्रास त्रास pos=n,comp=y
संभ्रान्तैः सम्भ्रम् pos=va,g=m,c=3,n=p,f=part
त्यज् त्यज् pos=va,g=m,c=1,n=s,f=part
शिलोच्चयः शिलोच्चय pos=n,g=m,c=1,n=s
सीदन् सद् pos=va,g=m,c=1,n=s,f=part
महति महत् pos=a,g=m,c=7,n=s
कान्तारे कान्तार pos=n,g=m,c=7,n=s
सार्थ सार्थ pos=n,comp=y
हीनः हा pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अध्वगः अध्वग pos=n,g=m,c=1,n=s