Original

निःश्वसद्भिस्तदा तैस्तु भुजगैरर्धनिःसृतैः ।सपताक इवाभाति स तदा धरणीधरः ॥ ४२ ॥

Segmented

निःश्वस् तदा तैः तु भुजगैः अर्ध-निःसृतैः स पताकः इव आभाति स तदा धरणीधरः

Analysis

Word Lemma Parse
निःश्वस् निःश्वस् pos=va,g=m,c=3,n=p,f=part
तदा तदा pos=i
तैः तद् pos=n,g=m,c=3,n=p
तु तु pos=i
भुजगैः भुजग pos=n,g=m,c=3,n=p
अर्ध अर्ध pos=n,comp=y
निःसृतैः निःसृ pos=va,g=m,c=3,n=p,f=part
pos=i
पताकः पताका pos=n,g=m,c=1,n=s
इव इव pos=i
आभाति आभा pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
धरणीधरः धरणीधर pos=n,g=m,c=1,n=s