Original

त्यज्यमानमहासानुः संनिलीनमहोरगः ।शैलशृङ्गशिलोद्घातस्तदाभूत्स महागिरिः ॥ ४१ ॥

Segmented

त्यज्-महा-सानुः संनिली-महा-उरगः शैल-शृङ्ग-शिला-उद्घातः तदा भूत् स महा-गिरिः

Analysis

Word Lemma Parse
त्यज् त्यज् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
सानुः सानु pos=n,g=m,c=1,n=s
संनिली संनिली pos=va,comp=y,f=part
महा महत् pos=a,comp=y
उरगः उरग pos=n,g=m,c=1,n=s
शैल शैल pos=n,comp=y
शृङ्ग शृङ्ग pos=n,comp=y
शिला शिला pos=n,comp=y
उद्घातः उद्घात pos=n,g=m,c=1,n=s
तदा तदा pos=i
भूत् भू pos=v,p=3,n=s,l=lun_unaug
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
गिरिः गिरि pos=n,g=m,c=1,n=s