Original

नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः ।उत्पतद्भिर्विहंगैश्च विद्याधरगणैरपि ॥ ४० ॥

Segmented

नाना गन्धर्व-मिथुनैः पान-संसर्ग-कर्कशैः उत्पतद्भिः विहंगैः च विद्याधर-गणैः अपि

Analysis

Word Lemma Parse
नाना नाना pos=i
गन्धर्व गन्धर्व pos=n,comp=y
मिथुनैः मिथुन pos=n,g=n,c=3,n=p
पान पान pos=n,comp=y
संसर्ग संसर्ग pos=n,comp=y
कर्कशैः कर्कश pos=a,g=n,c=3,n=p
उत्पतद्भिः उत्पत् pos=va,g=n,c=3,n=p,f=part
विहंगैः विहंग pos=n,g=m,c=3,n=p
pos=i
विद्याधर विद्याधर pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
अपि अपि pos=i