Original

अशोभत मुखं तस्य जृम्भमाणस्य धीमतः ।अम्बरीषोपमं दीप्तं विधूम इव पावकः ॥ ४ ॥

Segmented

अशोभत मुखम् तस्य जृम्भमाणस्य धीमतः अम्बरीष-उपमम् दीप्तम् विधूम इव पावकः

Analysis

Word Lemma Parse
अशोभत शुभ् pos=v,p=3,n=s,l=lan
मुखम् मुख pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
जृम्भमाणस्य जृम्भ् pos=va,g=m,c=6,n=s,f=part
धीमतः धीमत् pos=a,g=m,c=6,n=s
अम्बरीष अम्बरीष pos=n,comp=y
उपमम् उपम pos=a,g=n,c=1,n=s
दीप्तम् दीप् pos=va,g=n,c=1,n=s,f=part
विधूम विधूम pos=a,g=m,c=1,n=s
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s